________________
उत्तराध्ययन ॥१११॥
त्रयोविंशमध्ययनम्. गा३९-४३
जेन तजये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८ ॥ एवं गौतमेनोक्ते केशी प्राहमूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!३९ __ व्याख्या-प्राग्वत् ॥ ३९ ॥ मूलम्-दीसंति बहवो लोए, पासबद्धा सरीरिणो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी! ॥४०॥ ___ व्याख्या-लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ॥ ४० ॥ गौतमः प्राहमूलम्-ते पासे सवसो छित्ता, निहंतूण उवायओ। मुक्कपासो लहूभूओ, विहरामि अहं मुणी ! ॥ ४१ ॥ __ व्याख्या-'सवसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावनाभ्यासरूपात् ॥४१॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥४२॥
व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः ? ॥ ४२ ॥ मूलम्-रागदोसादओ तिवा, नेहपासा भयंकरा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥ ४३ ॥
UTR-3