SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ९४ ॥ त्रयोविंशमध्ययनम्. पाश्वनाथचरित्रलेशः २६८-२८० कठोऽशंस-द्राजपुत्र ! भवादृशाः॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् । ॥ २६८ ॥ ततोऽमिकुण्डानिकास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्नेनाभेदयत्तस्मा-निरगाचोरगो गुरुः ॥ २६९ ॥ द्विजितः सोऽपि हि ज्वाला-जिहज्वालार्तिविह्वलः ॥ प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ॥२७० ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा-दिकं शम्बलमार्पयत् ! ॥ २७१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः॥ कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता खयम् ॥ २७२ ॥ विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः ॥ जिननिध्यानसुध्यान-नमस्कारप्रभावतः1॥ २७३ ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः॥ स्तूयमानो जनैः खामी, निजं धामागमत्ततः ॥ २७४ ॥ तद्वीक्ष्याकण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाद, सन्मार्गाप्तिः क तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेषकुमारेषु, देवो मिथ्यात्वमोहितः ॥ २७६ ॥ ___ अथान्यदा वसन्तत्तौं, क्रीडोद्यानं गतो जिनः॥ प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यो च धन्योऽर्हन्नेमि-यः कुमारोऽग्रहीद्वतम् ॥ हित्वा राजीमती गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सोहमपि हि, भवामीतिमतिर्विभुः ॥ तीर्थ प्रवर्जयेत्यूचे-ऽभ्येत्य लोकान्तिकैः सुरैः ॥ २७९ ॥ ततो दत्वाब्दिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ॥ २८०॥ नरेन्द्ररश्वसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षाभि UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy