SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः २८१-२९३ षेकः श्रीपार्थ-प्रमोश्चके महामहैः ॥ २८१ ॥ अथारूढः सुरैरूढां, विशाला शिबिकां विभुः ॥ देवदुन्दुभिनिर्घोषापूर्णधावाक्षमान्तरः ॥२८२ ॥ श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी-ममत्वादिव तन्मनः ॥ २८३ ॥ [युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं, दधन्यस्तं विडोजसा ॥ २८४ ॥ त्रिंशद्वर्षवयाः स्वामी, सह नृणां शतैत्रिभिः॥ कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ॥२८५॥ [युग्मम्] लेभे मनःपर्ययावं, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा-ऽप्रमत्तो विजहार च ॥ २८६ ॥ वासवा अपि शक्राद्याः, कृतखामिव्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा-ऽष्टाहिका खाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्णदेशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन् , मार्तण्डश्चास्तपर्वतम् ॥ २८८ ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया स्वामी, नासाग्रन्यस्तलोचनः ॥ २८९ ॥ ___ इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ॥ २९ ॥ क्रोधेन प्रज्वलन्नन्त-वियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ॥ २९१ ॥ [युग्मम् ] विचक्रे चाङ्कुशाकार-नखरान्नेखरायुधान् ॥ घोररूपधरान्पुच्छा-च्छोटकम्पितभूधरान् ॥ २९२ ॥ आप्ते तैीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् ॥ विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ॥ २९३ ॥ तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः॥ १ सिंहान् ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy