SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०६॥ एकोनविंशमध्ययनम्. (२९) प्र६-७ विरजमाणे करणगुणसेढिं पडिवजइ, करणगुणसेढिं पडिवन्ने अ अणगारे मोहणिज्जं कम्म उग्घाएइ ॥६॥८॥ व्याख्या-निन्दनेन खयमेव खदोषचिन्तनेन पश्चादनुतापं हा! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितनस्थिते. मोहनीयादिकर्मदलिकान्युपादाय उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसंख्यातगुणासंख्यातगुणपुद्गलप्रक्षेपरूपा तां, उपलक्षणत्वात् स्थितिघातरसघातगुणसंक्रमस्थितिबन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्चानगारो मोहनीयं कर्म उद्घातयति क्षपयति ॥६॥८॥ बहुदोषसद्भावे निन्दानन्तरं गोपि कार्येति तामाहमूलम्-गरहणयाए णं भंते!जीवे किं जणयइ? गरहणयाएणं अपुरकारं जणयइ, अपुरकारगए अ णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नित्तइ, पसत्थे अ पवत्तइ, पसत्थजोगपडिवपणे अ णं अणगारे अणंतघाई पजवे खवेड ॥७॥९॥ व्याख्या-गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy