________________
उत्तराध्ययन ॥२०५॥
एकोनविंश मध्ययनम्. प्र५
सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् ‘विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, खयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥६॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाहमूलम्-आलोयणयाएणं भंते! जीवे किंजणयइ ? आलोयणयाएणंमाया-नियाण-मिच्छादंसणसल्लाणं
मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उजुभावं च णं जणयइ, उजुभावप
डिवन्ने अ णं जीवे अमाई इथिवेयं नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निजरेइ ॥५॥७॥ व्याख्या-आलोचनया खदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥ ५॥ ७ ॥ आलोचना च खदोषनिन्दावत एव सफलेति तामाहमूलम्-निंदणयाए णं भंते ! जीवे किं जणयह? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं
UTR-3