SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३८५॥ संतई पप्पऽणाईआ, अपजवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥८७॥ पट्त्रिंशसत्तेव सहस्साई, वासाणकोसिआ भवे । आउठिई आऊणं, अंतोमहत्तं जहन्निआ॥ ८८॥ | मध्ययनम्. मध्यय गा८७-९४ असंखकालमुक्कोस, अंतोमुहुत्तं जहन्निया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८९॥ * अंणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥ एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाइंसहस्ससो॥११॥ व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥८६॥८७॥८८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ ९२ ॥ ायरा जे उ पजत्ता, दुविहा ते विआहिआ। साहारणसरीरा य, पत्तेगा य तहेव य ॥९३॥ व्याख्या-अत्र ‘साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येक भिन्नमिन्नशरीरवन्तः ॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, गहा ते पकित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy