SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१०४॥ १५ त्रयोविंशमध्ययनम्. (२३) केशिगौतमसंवाद: गा १९-२२ मूलम्-समागया बहु तत्थ, पासंडा कोउगामिआ। गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥ ___ व्याख्या-'पासंडत्ति' पाषण्डं व्रतं तद्योगात्पाषण्डाः शेषव्रतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीओ' सहस्राः ॥ १९ ॥ मूलम् देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च भूतानां | केलीकिलव्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥ २० ॥ संप्रति तयोर्जल्पमाह-- | मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥२१॥ व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते! जहिच्छं ते, केसी गोअममब्बवी। तओ केसी अणुण्णाए, गोअमंइणमब्बवी॥२२॥ व्याख्या-"जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं 'केसी''गोअमंति' सुब्व्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गौतमं पप्रच्छ तदाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy