SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१०३॥ %3D त्रयोविंशमध्ययनम्. केशिगौतमसंवादः गा १५-१८ मूलम् -गोभमो पडिरूवण्णू, सीससंघसमाउले। जिलु कुलमविक्खंतो, तिंदुअं वणमागओ॥१५॥ व्याख्या-गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटुंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्थनाथसन्तानं अपेक्षमाणो गणयन् ॥ १५ ॥ मूलम् केसीकुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवजइ ॥ १६ ॥ व्याख्या-'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिमभ्यागतकर्त्तव्यरूपां, सम्यक् संप्रतिपद्यते करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाहमूलम्-पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिजाए, खिप्पं संपणामए १७ ___व्याख्या-पलालं प्रासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया। यदुक्तं-"तणपणगं पुण मणि,जिणेहिं कम्मट्टगंठिमहणेहिंसाली-वीही-कोईवरालय-रण्णे तेणाई च" गौतमस्य निषधायै उपवेशनार्थ क्षिप्रं संप्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ॥१७॥ तौ चोपविष्टौ यथा प्रतिभातस्तथाहमूलम्-केसीकुमारसमणे, गोअमे अ महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥१८॥ व्याख्या-[स्पष्टम् ] तत्सङ्गमे च यदभूत्तदाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy