________________
उत्तराध्ययन
॥ २९ ॥
मूलम् — दुविहं खवेऊण य पुण्णपावं, निरंगणे सबओ विप्पमुक्के ।
रित्ता समुहं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ॥ २४ ॥
व्याख्या - द्विविधं घातिभवोपप्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षित्वा, निरङ्गतः प्रस्तावात्संयमं प्रति निश्चलः शैलेश्यवस्थां प्राप्त इत्यर्थः, सर्वतो बाह्यादाभ्यन्तराच्चाभिष्वंगहेतोर्विप्रमुक्तः, तीर्त्वा समुद्रमिव महाभवौघं देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमां गतिं मुक्तिं गत इति सूत्रार्थः ॥२४॥ इति ब्रवीमीति प्राग्वत् ॥२१॥
20
qaz ve xs xes vegves इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणि महोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥ २१ ॥ लफल फल फल फल फल फल फल फल
एकविंशमध्ययनम्.
गा २४
UTR-3