SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५८॥ पञ्चत्रिंशमध्ययनम्. गा २-१२ मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभ, संजओ परिवजए॥९॥ व्याख्या-प्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयहाए, न पए न पयावए ॥१०॥ व्याख्या-तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च वधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तद्दयार्थ न पचेत् न पाचयेत् ॥१०॥ अमुमेवार्थ स्पष्टतरमाहमूलम्-जलधन्ननिस्सिआ पाणा, पुढविकट्टनिस्सिआ।हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए । __व्याख्या-जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते अलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, इन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ॥११॥ तथामूलम्-विसप्पे सवओ धारे, बहुपाणिविणासणे।नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ १२ व्याख्या-विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत । UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy