SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम् (२२) श्रीनेमिनाथचरित्रम् ५४-६८ मिना मृता ॥ प्रथमं नरकं प्राप, पान भुवम् ॥६०॥ ततस्तून्य सादव तत्सुतः ॥ जगाम चित्र-गतिरित्यवदन्मुनिम् ॥ ५४॥ मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ ५५ ॥ इत्युदीर्योलसद्वीर्यो, धर्मकार्ये स खेचरः ॥ आददे देशविरतिं, विरतः पापकर्मणः ॥५६॥ __ अत्यपृच्छत्सुग्रीव-स्तं मुनीन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो !॥ ५७ ॥ मुनिजंगौ गताऽरण्ये, सा चौरेईतभूषणा । पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः ॥ ५८ ॥ ततोऽपि नष्टा साडटयां, दग्धा दावाग्निना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! ५९ ॥ ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा ॥ हता सपल्या कलहे, तृतीयां गामिनी भुवम् ॥ ६॥ ततस्तू द्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते ॥ तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरून्नृपः ॥६१॥ यत्कृतेदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः॥ जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ॥ ६२ ॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य केवलिनः पार्थे, दीक्षां जग्राह साग्रहम् ॥६३॥ सुमित्रोऽपि समित्रोऽगा-त्पुरे पद्माय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः ॥ ६४ ॥ सुमित्रमन्यदापृच्छय, स्वपुरं सूरसूर्ययो॥धर्मकार्यं च नो मित्र-मिव स व्यस्मरत्क्वचित् ॥६५॥ ___ अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनी जहे, कलिङ्गाधिपतेः प्रियाम् ॥६६॥ तच्छत्वा ब्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७ ॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः ॥ ययौ चित्रगतिस्तूर्ण, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, व्यग्रहीन्यग्रहीच तम् ॥
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy