SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २१२ ॥ १५ १८ २१ २४ भावं परहित चिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ॥ १७ ॥ १८ ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह मूलम् — सज्झाएणं भंते! जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ २० ॥ व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च- " कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मि विसेसेणं” ॥ १८ ॥ २० ॥ तत्रादौ वाचना कार्येति तामाह मूलम् - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निजरं जणयइ, सुअस्स अणासायणाए वट्टति, सुअस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंबणे महानिज्जरे महापज्जव साणे भवइ ॥ १९ ॥ २१ ॥ व्याख्या - वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसज्जणाए वहति" तत्र श्रुतस्यानुषअने अनुवर्त्तने वर्त्तते, कोऽर्थः १ श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुषअने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः एकोनत्रिंशमध्ययनम्. (२९) प्र १८-१९ ॥५१०॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy