SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०॥ द्वाविंशमध्यय.. श्रीनेमिना| थचरित्रम् ११३-१२६ ॥ ११२ ॥ दिष्ट्याऽश्वाभ्यां हतावावां, पित्राज्ञावशयोन चेत् ॥ कयं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ॥११३॥ पितृभ्यामावयोः सेहे, विरहः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः ! ॥११४ ॥ एवमस्त्विति तं याव-प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगीस्ताव-तत्रागात्कोऽपि पूरुषः ॥ ११५ ॥ मा भैषीरिति | तं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् ॥रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के पुनः परे ? ॥' इत्युक्तेऽथ कुमारणा-ऽधावस्ते हन्तुमुच्चकैः ॥११८ ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥११९ ॥ सैन्यं प्रैषीन्नपोऽजैषी-त्कुमारस्तदपि द्रुतम् ॥ कृपीटयोनेः स्फुरतः, पुरः को हि तृणोत्करः ॥ १२० ॥आगात्ततः खयं भूप-श्चतुरङ्गचमूवृतः ॥ दत्वाथ सुहृदो दस्युं, | सज्जोऽभूद्भपभूयुधे ॥ १२१॥ उत्लुत्य दत्तदन्ताङ्गिः, कञ्चिदारुह्य दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं वारणं गतः! ॥ १२२ ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपूर्युपलक्ष्य तम् । ततः सैन्यान्नृपो जन्या-निषीध्येति जगाद तम् ॥१२३॥ वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः ॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ १२४ ॥ दिष्ट्याऽतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! ॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥१२५॥ मंत्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृपः॥ मुदा व्यवाहयत्पुत्र्या, खया कनकमालया ॥ १२६ ॥ तत्र स्थित्वा दिनान्कांश्चि-मि UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy