________________
उत्तराध्ययन
मध्ययनम्,
गा ३-६
मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य ।
सुक्कलेसा य ६ छटा उ, नामाई तु जहक्कम ॥३॥ ब्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥
व्याख्या-'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् खिग्धजीमूतसंकाशा, गवलं महिपशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं-अञ्जनं कज्जलं-नयनमित्युपचारान्नयनमध्यवर्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥
व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैदयसङ्काशा अतिनीलेत्यर्थः ॥ ५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥
व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिमा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किश्चिद्रक्तेति भावः ॥६॥
UTR-3