SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५१॥ चतुर्विंशमध्ययनम्. गा५४.५५ रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्व तद्विदो वदन्तीति ॥ ५३ ॥ पद्मायाः स्थितिमाह मूलम्-जातेऊए ठिई खलु, उक्कोसा सा उ समयमब्भहिआ। जहणणेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ॥ ५४॥ व्याख्या-असा उत्ति' सैव 'दस उत्ति' दशैव दवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआइति' पूर्वोत्तरभवसत्कान्तर्मुहूर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा बह्मलोके । आह-यदीहान्तर्मुहूर्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते-देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण ठिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि पूर्वोत्तरभवलेश्यापि “अंतोमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह मूलम्-जा पम्हाई ठिई खल, उक्कोसा सा उ समयमब्भहिआ। जहण्णेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ॥ ५५ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy