________________
उत्तराध्ययन ॥८४ ॥
त्रयोविंशमध्ययनम्
पार्श्वनाथचरित्रलेशः १२४-१३७
नचेत्क मे ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क सः १ ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्करम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः, सैन्यमश्चपदानुगम् ॥ सुवर्णबाहुरेवाय-मिति ते दध्यतुस्ततः ॥ १२६ ॥ कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी॥ पद्मां सदाऽनयद्भप-दर्शनासक्तदर्शनाम् ॥ १२७॥ वाती सुवर्णवाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्वावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावलीपद्मा-नन्दाभिः सह गालवः॥ ययावुपनृपं हृष्टः, सोऽपि तं बह्वमानयत् ॥१२९॥ अथोचे गालवो राजन् !, पनां मे जामिजामिमाम् ॥ पाणी गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ॥ १३० ॥ तच्छुत्वा दृष्टसुखप्न इवोचैर्मुदितो नृपः ॥ गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया-स्तदा पद्मोत्तरातयः॥ विमानै छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं, नृपं नत्वैवमत्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तव ॥ १३३ ॥ प्रभो ! पुनीहि त्वं खीय-पादपद्मसमागमात् ॥ वैताढ्यपर्वते रन-पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा ॥ भूमान् विमानमारोह-तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुलमम्बां च, सस्नेहं तदनुज्ञया ॥ पद्माप्यश्रुजलक्लिन्न-भूतला पतिमन्वगात् ॥ १३६ ॥ ततः पद्योत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्यशिखरि-शेखरे खपुरेऽनयत् ॥ १३७ ॥ दत्वा च रत्नप्रासाद, दिव्यं स्नानाशनादिना ॥
UTR-3