________________
उत्तराध्ययन
त्रयोविंशमध्ययनम. पाश्वनाथचरित्रलेशः १३८-१५२
स खेचरोऽनुचरव-स्वर्णबाहुमुपाचरत् ॥ १३८ ॥ वर्णवाहुर्महाबाहु-स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्राज्य-माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुदुवाह च ॥ पद्माद्याभिः समं ताभिः, खपुरेऽगाच सोऽन्यदा ॥ १४ ॥जातचक्रादिरत्नश्च, षट्खण्डं क्षितिमण्डलम् ॥सुवर्णवाहुभूपालः, साधयित्वान्वशाचिरम् ॥१४१॥ प्रासादोपरि सोऽन्येयुः, क्रीडन्नन्तःपुरीवृतः॥ सविस्मयोऽम्बरेऽपश्य-द्रमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ-तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा-पहां शुश्राव देशनाम् ॥ १४३ ॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ॥प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः॥१४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा ॥ दृष्टा मयेरशाः पूर्व-मपि कापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ॥ १४६ ॥ [युग्मम् ] दीक्षां जिघृक्षुः क्षमापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥१४७॥ सुवर्णबाहुः प्रावाजी-ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-प्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको-दृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच, तत्रागच्छत्परिभ्रमन् ॥१५१॥ मुनीन्द्रं वीक्ष्य तं क्रोधा-ध्मातः प्राग्भववैरतः॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥१५२ ॥ तमापतन्तं
१२
UTR-3