________________
उत्तराध्ययन
त्रयोविंशमध्ययनम्.
(२३) पार्श्वनाथचरित्रलेशः १५३-१६६
वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युच्चैः, प्राहरत्तस्य भूघने ॥ १५३ ॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः ॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् ॥ दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५ ॥ उदृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः॥१५६॥ जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कळं लोकाः, कृपयाडजीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंध्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छाद्भोजनमप्यहो!॥ १५८ ॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ॥ १५९ ॥ बीजं विना कृषिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६॥ विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ॥ पञ्चाश्यादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥ १६१ ॥ __इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् ॥ अलकाविभ्रमाच्चैत्र-रथं किमु समागतम् ! ॥ १६३ ॥ यस्यां सालो विशालोरु-माणिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कलसानुषु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥ १६५ ॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्याभ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र
UTR-3