SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३१९ ॥ १२ ब्राट्कामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य - मिति तिस्रो विकल्पनाः ॥ १ ॥ " ततो वीतरागद्वेषस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाक्रोशदानादिप्रयोजनानुत्पत्तेर्नैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह मूलम् — एवं ससंकष्पविकप्पणासु, संजायए समयमुवट्ठिअस्स । अत्थे अ संकप्पओ तओ से, पहीअए कामगुणेसु तन्हा ॥ १०७ ॥ व्याख्या – एक्मुक्तनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा मध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सञ्जयते समता माध्यस्थ्यमितियोगः । अर्थाश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ १०७ ॥ ततः स किं करोतीत्याह मूलम् - स वीरागो कयसवकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥ द्वात्रिंशमध्ययनम्. गा १०८ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy