SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २६६ ॥ १५ १८ २१ २४ व्याख्या – पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तस्खिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च- “ इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७त्ति” यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥ ९ ॥ मूलम् - मसु बंभगुत्तीसु, भिक्खुधम्मंमिं - दसविहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १० व्याख्या— मदेषु जातिमदादिषु अष्टसु " जाई १ कुल २ बल ३ रूवे ४ तब ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाच्चेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु वसत्यादिषु यदाहुः - "वसहि १ कह २ निसिद्धिं ३ दिअ ४ कुड़ंतर ५ पुचकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुसीओ ॥ १ ॥ " भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च- " खंती १ मद्दव २ अज्जव ३ मुत्ती ४ तव ५ संजमे ६ अ बोधच्वे । सच्चं ७ सोअं ८ अकिंचणं ९ च बंभं १० च जइधम्मो ॥ १ ॥ त्ति” यो भिक्षुर्यतते परिहारादिना ॥ १०॥ मूलम् — उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ११॥ व्याख्या—उपासकानां श्रावकाणां प्रतिमास्वभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं - "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ठ १० वज्जए समणुभूए ११ य ॥१॥ " एकत्रिंशमध्ययनम्. (३१) गा १०-११ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy