SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२६७॥ एकत्रिंशमध्ययनम्. इह या प्रतिमा यावत्संख्या स्यात्मा उत्तपतलापमासमाना यावदेकादशी एकादशमा मप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्ततप्रतिपनेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षमादा । प्रथमोक चानुष्ठानमग्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । नत्राद्यायां निषि प्रणमादिगुणाल कुनहाग्रहविनाकृतं सम्यक्त्वं धर्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वत्रतानि पाटनीयानि ॥२॥ तृतीयायामवश्यमुभयसन्ध्यं मामायिक कार्यम् ॥ ३॥ चतुया चतुर्दश्यष्टम्यादिपर्वमु प्रतिपूर्णः पौषधो नितिचारः कार्यः॥४॥ पञ्चम्यामराम्यादितिधिषु पौषधमध्ये रात्री कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोकन्यं, अबद्धकन्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री प्राणां तदोगानां च प्रमाणं कार्य, कायोत्सर्गे न जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येयाः ॥ ५॥ षष्ठयागवानयारकामकथादि च सर्वथा त्याज्यम् ॥६॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥ ७॥ अष्टम्यां स्वयमारम्भोऽपिन कार्यः ॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां स्वार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदान शुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृता लोचं सुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपामकाय भिक्षा दन' इतिभागमाणेन ग्राभादिषु मासकल्यादिविधिना विहर्त्तव्यम् ॥ ११ ॥ तथा भिक्षुणां प्रतिमासु मासिक्यादिषु द्वादशसु आह च-"मामाई सत्ता ७ पढमा ८ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy