________________
उत्तराध्ययन
विंशतितमः मध्ययनम्. गा२३-२७
व्याख्या उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ २२ ॥ मलम्-ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिान य दुक्खा विमोअंति, एसा मज्झ अणाया॥२३॥ __ व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ २३ ॥ मूलम्-पिआ मे सवसारंपि,दिजाहि मम कारणा। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२४॥
व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ २४ ॥ मूलम्-मायावि मे महाराय !, पुत्तसोगदुहट्टिआ। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२५॥ ___ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ २५॥ मूलम्-भायरो मे महाराय !, सगा जिट्टकणिहगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २६
व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ २६ ॥ मूलम्-भइणिओ मे महाराय !, सगा जिटुकणिट्टगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २७
१३
UTR-3