SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 11 ८ ॥ १५ १८ २१ २४ भारिआ मे महाराय !, अणुरता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ २८ ॥ व्याख्या -- 'अणुवयत्ति' अनुव्रता पतिव्रता ॥ २७ ॥ २८ ॥ मूलम् - अन्नं पाणं च पहाणं च, गंधमलविलेवणं । मए णायमणायं वा, सा बाला नोवभुंजइ ॥ २९ ॥ खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥ ३० ॥ व्याख्या - 'पासओवित्ति' पार्श्वतश्च, 'न फिट्टइति' नापयाति ॥ २९ ॥ ३० ॥ मूलम् - ओहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेअणा अणुभविडं जे, संसारम्मि अनंत ॥३१॥ व्याख्या - ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान् यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे' इति पूरणे ॥ ३१ ॥ ततश्च मूलम् -- सई च जइ मुच्चिज्जा, वेअणा विउला इो । खंतो दंतो निरारंभो, पवए अणगारिअं ॥३२॥ व्याख्या- 'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनायां विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान्, दान्त इन्द्रियनोइन्द्रियदमवान्, निरारम्भः प्रत्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ॥ ३२ ॥ विंशतितम मध्ययनम् - (२०) गा२८-३२ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy