SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ५३॥ द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् २९९-३०१ गा ५-७ ur यिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ ९९ ॥ जरासन्धं प्रतिहार, हत्वा रामाच्युतौ क्रमात् ॥ भरतार्द्ध साधयिता-ऽभुातां राज्यमुत्तमम् ॥ ३०० ॥ भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः!॥ ३०१॥ तस्य च प्रभोः रूपादिखरूपं प्ररूपयितुमाह सूत्रकारःमूलम् सो रिट्टनेमिनामो उ,लक्खणस्सरसंजुओ। अट्ठसहस्स लक्खणधरो,गोअमोकालगच्छवी ॥५॥ व्याख्या-अत्र 'लक्खणस्सरसंजुओत्ति' खरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसहस्रलक्षणधरः, अष्टोत्तरसहस्रसंख्यशुभसूचकरेखात्मकचक्रादिधारी । गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥५॥ मूलम्-वजरिसहसंघयणो, समचउरंसो झसोदरो। तस्स राइमई कपणं, भजं जाएइ केसवो ॥६॥ व्याख्या-'झसोदरो' झषो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भायर्या, कर्तुमितिशेषः, राजीमती कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः ॥६॥ सा च कीरशी ? इत्याहमूलम्-अह सा रायवरकण्णा। सुसीला चारुपेहिणी॥ सवलक्खणसंपन्ना, विजुसोआमणिप्पहा ॥७॥ ___ व्याख्या-अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोरष्टित्वादिदोषदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ॥ ७॥ राजीमतीयाचनं चैवम् UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy