SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ५४ ॥ १५ १८ २१ २४ अथान्यदा विभुः क्रीडन्, शस्त्रशालां हरेर्ययौ ॥ शार्ङ्गञ्च धनुरादित्सु - रारक्षेणैवमौच्यत ॥ ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ ३ ॥ तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् ॥ अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ ४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै - लीलयाऽधिज्यमातनोत् ॥ ५ ॥ तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि - विश्वं विश्वमपूरयत् ॥ ६ ॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ ७ ॥ जनार्द्दनोऽपि यां गृह्ण-नायासं लभते भृशम् || हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ॥८॥ तां च मुक्त्वा पाञ्चजन्यः खामिना योजितो मुखे ॥ स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ॥ ९ ॥ ध्माते च स्वामिना तस्मिन्, विश्वं बधिरतां दधौ ॥ चकंपिरेऽचलाः सर्वे - ऽचलाप्यासीचलाचला ॥ १० ॥ चुक्षुभुर्वार्द्धयो वीरा, अयुर्व्या मूर्च्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन वित्रेसुस्त्रिदशा अपि ! ॥ ११ ॥ क्षुभितस्तद्धनेः सिंहनादाद्गज इवाऽच्युतः ॥ इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ॥ १२ ॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैः प्रजायते ॥ १३॥ तद्वज्री चक्रवर्त्ती वा विष्णुर्वान्यः किमागतः ? ॥ तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ॥ १४ ॥ ध्यायन्नित्यायुधारक्षे - रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे, १ क्षुब्धो ध्वानात्ततः सिंह - इति "घ" पुस्तके प्रथमपादः ॥ द्वाविंशमध्ययनम् (२२) श्रीनेमिना धचरित्रम् ३०२-३१५ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy