SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २४५ ॥ ३ १२ बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाबाङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा बाह्यं षड्विधं तथाहमूलम् - अणसणमूणोअरिआ, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८ ॥ व्याख्या - अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८ ॥ तत्रानशनस्खरूपं तावदाहमूलम् — इत्तरिअ मरणकाला य, दुविहा अणसणा भवे । इत्तरिआ सावकंखा, निरव कंखा उ बिइजिआ ९ व्याख्या– इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकांक्षं, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ॥ ९ ॥ तत्रेत्वरानशनभेदानाह मूलम् — जो सो इत्तरिअतवो, सो समासेण छबिहो । सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ ४ ॥ व्याख्या - यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षद्विधं १० ॥ षद्विघत्वमेवाह - 'सेढितवो' इत्यादि - श्रेणिः त्रिंशत्तममध्ययनम्. गा८-१० UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy