SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१५७॥ पट्विंश. मध्ययनम, गा २१-२३ रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २० ॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराहमूलम्-पुबिल्लंमि चउभागे, पडिलेहित्ताण भंडगं। गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं॥२१॥ व्याख्या-पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य खाध्यायं कुर्यादितियोगः, किं कृत्वेत्याह-प्रत्युपेक्ष्य भाण्डकं वर्षाकल्पादिकमुपछि सूर्योदयसमये इति शेषः ॥ २१॥ मूलम्-पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥ व्याख्या-पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि खाध्यायस्य विधास्यमानत्वात्, कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाहमूलम्-मुहपोत्तिअंपडिलेहिता, पडिलेहिज्ज गोच्छगं । गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ॥२३॥ __ व्याख्या-मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलइ अंगुलिओत्ति' प्राकृतत्वादमुलिभिातो गृहीतो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यकुर्यात्तदाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy