SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१८५॥ अष्टाविंशमध्ययनम्, गा१४-१६ मूलम्-जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा।संवरो निजरा मोक्खो, संतेए तहिआनव॥१४॥ ___ व्याख्या-जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिसादिः, पुण्यादीनां द्वन्दः । तथेति समुच्चये, संवरो महाव्रतादिभिराश्रवनिरोधः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याहमूलम्-तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सदहंतस्स, संमत्तं ति विआहिअं॥१५॥ व्याख्या-तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्तःकरणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ १५॥ एवं सम्यक्त्वखरूपमुक्त्वा तद्भेदानाह मूलम्-निस्सग्गुवएसरुई, आणीरुइ सुत्त बीअरुइमेव । अभिगम-वित्थाररुइ, किरिआ-संखेव-धम्मरुई ॥ १६ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy