________________
उत्तराध्ययन
एकोनविंशमध्ययनम्.
ष्टतरं 'हवंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिकोधमानमायालोभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बन्नाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्धया प्रक्रमाद्दर्शनस्य विशुद्धया
सलाह-
सात शुद्धधा. प्रक्रमाद्दशनस्य विशुद्धया | तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनापेक्षमतत् , यदुक्तं-"उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झइ ? गोमा ! उक्कोसेणं तेणेव, तइ पुण नाइक्कमइत्ति” इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते ॥१॥३॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्-निवेएणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु निवेअं*
हवमागच्छइ, सबविसएसु विरजइ, सविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आरं
भपरिच्चायं करेमाणे संसारमग्गं वुच्छिंदई, सिद्धिमग्गपडिवण्णे अ भवइ॥२॥४॥ व्याख्या-निर्वेदेन सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकव
UTR-3