SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०८॥ पट्त्रिंशमध्ययनम्. गा २३३२४३ चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥२३४॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहपणेणं, सागरा पणवीसई ॥ २३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ | सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥२३८॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमम्मि जहण्णेणं, सागरा अउणतीसई ॥२३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहणणेणं, तीसई सागरोवमा ॥२४०॥ व्याख्या-अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ॥ २३२, २३३, २३४, २३५, २३६, २३७, २३८, २३९, २४० ॥ मूलम्-तेत्तीस सागराइं, उक्कोसेण ठिई भवे। चउसु पि विजयाईसु, जहन्ना इक्कतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा विआहिआ॥२४२॥ जा चेव य आऊठिई,देवाणं तु विआहिआ।सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥२४३॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy