SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०७॥ त्रिंशमध्ययनम्. गा २२२२३२ सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहण्णेणं, दुण्णि उ सागरोवमा २२२ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा२२३ दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ २२४ ॥ चउद्दस उसागराइं, उक्कोसेण ठिई भवे । लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ २२५ ॥ सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहणणेणं, चउद्दस सागरोवमा॥ २२६ ॥ अट्ठारस सागराइं, उक्कोसेण ठिई भवे । सहस्सारे जहणणेणं, सत्तरस सागरोवमा ॥२२७॥ सागरा अउणवीसंतु,उक्कोसेण ठिई भवे।आणम्मि जहणणेणं, अट्रारस सागरोवमा ॥२२८॥ वीसं तु सागराइं, उक्कोसेण ठिई भवे।पाणयम्मि जहणणेणं, सागरा अउणवीसई ॥२२९॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णणं, वीसई सागरोवमा॥२३०॥ X बावीस सागराइं, उक्कोसेण ठिई भवे । अच्चअम्मि जहण्णेणं, सागरा इक्कवीसई॥ २३१ । व्याख्या-[स्पष्टाः] ॥ २२०, २२१, २२२, २२३, २२४, २२५, २२६, २२७, २२८, २२९, २३०, २३१॥ । मूलम् तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमंमि जहणणेणं, बावीसं सागरोवमा ॥ २३२॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy