SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०९॥ Dir षत्रिंशमध्ययनम्. गा२४४२४८ व्याख्या-या तेषां देवानामायुःस्थितिः सैव कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहृत्तं जहण्णयं । विजढंमि सए काए, देवाणं हुज अंतरं ॥२४॥ ___एएसिवण्णओ चेव, गंधओरसफासओ। संठाणादेसओवावि, विहाणाइं सहस्ससो ॥२४५॥ व्याख्या-प्राग्वदिति केषाश्चिदवयवार्थः ॥ २४४, २४५ ॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६ व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिज्जीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्ये- | ताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण यो सबनयाण अणुमए, रमिज्जा संजमे मुणी॥२४७॥ ___ व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्यं तदाहमूलम्-तओ बहुणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिह मुणी ॥२४८॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy