________________
उत्तराध्ययन
॥ २३१ ॥
३
६
यस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाप्रादिभाग् भवति ॥ ५४ ॥ ५६ ॥
संवरेणं काय
व्याख्या— कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥ ५५ ॥ ॥ ५७ ॥ गुप्तिभिश्च यथाक्रमं मनः समाधारणादिसम्भव इति ता आह
मूलम् — कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ,
गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७ ॥
मूलम् — मणसमाहारणयाए णं भंते! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिरे ॥ ५६ ॥ ५८ ॥
व्याख्या -- मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मनःसमा
एकोनत्रिंश
मध्ययनम्. प्र५५-५६
UTR-3