SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१३३॥ चतुर्विंशमध्ययनम्. गा २२-२५ मूलम् सञ्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा उ, वयगुत्ती चउव्वीहा ॥२२॥ व्याख्या--सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसके गाव एवैता इत्यादिका, असत्यामृषा खाध्यायं विधेहीत्यादिका ॥ २२ ॥ मूलम्-संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ॥ २३ ॥ ___व्याख्या-वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भः परमारणकारणमंत्रादिजपनमिति ॥ २३॥ कायगुप्तिमाहमूलम्-ठाणे निसीअणे चेव, तहेव य तुअढणे । उल्लंघणपल्लंघण, इंदिआणं च जुजणे ॥ २४ ॥ - व्याख्या-स्थाने ऊर्द्धस्थाने, निषीदने उपवेशने, चैव पूत्तौं, तथैव च त्वग्वर्त्तने शयने, उल्लाबने ताशहेतोर्गादेरुत्क्रमणे, प्रलबने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'झुंजणेत्ति' योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ॥ २४ ॥ मूलम्-संरंभसमारंभे, आरंभमि तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ॥ २५ ॥ व्याख्या-संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy