SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२२५॥ मूलम्-पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुन्भुए अंणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सबपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ॥ ४२ ॥४४॥ एकोनत्रिंश मध्ययनम्. प्र४२ AAR व्याख्या-प्रतिः सादृश्य, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं वेषो यस स प्रतिरूपस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लापविकस्तद्भावो लापविकता तां, द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात् , प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् , विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात् , 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्व विषयव्यापितया विपुलाभिरेव सम UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy