________________
उत्तराध्ययन ॥ २४० ॥
१५
१८
२१
२४
न्वितं सतकर्मासौ नाति, तस्य तदन्यबन्धासम्भवात् ७१ ॥ ७३ ॥ स चायुषः प्रान्ते शैलेशीं गत्वाऽकर्म्मा स्यादिति शैलेश्य कर्मताद्वारे अर्थतो व्याख्यातुमाह
मूलम् — अहाउअं पालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं ज्झिआयमाणे तप्पढमयाए मणजोगं निरंभइ निरंभइत्ता वइजोगं निरंभइ निरंभत्ता आणापाणनिरोहं करेइ करिता ईसिं पंचहस्सक्खरुच्चारद्धाए अणं अणगारे समुच्छिन्नकिरिअं अनि अट्टि सुक्कज्झाणं ज्झियायमाणे वेअणिजं आऊअं नामं गोत्तं च एए चत्तारिवि कम्मं से जुगवं खवेइ ॥७२॥ ७४ ॥ तओ ओरालिअकम्माई च सङ्घाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥ ७३ ॥ ७५ ॥
व्याख्या - अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्व कोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्त्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य वाग्योगं भाषा
एकोनत्रिंश
मध्ययनम्.
(२९)
प्र ७२-७३
IITR.3