SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम्. गा ३६-३९ व्याख्या-भीता च सा, माऽसौ मे प्रसख शीलभ कार्षीदिति प्रस्ता, तत्रैकान्ते संयतं तक रहा बाहुभ्यां कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ ३५॥ मूलम्-अह सोवि रायपुत्तो, समुद्दविजयंगओ। भीअं पवेइअं दटुं, इमं वक्कमुदाहरे ॥ ३६ ॥ व्याख्या-[स्पष्टम् ] ॥ ३६ ॥ मूलम्-रहनेमी अहं भदे, सुरूवे चारुभासिणि । मम भयाहि सुतणू ,न ते पीला भविस्सइ ॥३७॥ व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३७॥ मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ व्याख्या-एहि आगच्छ 'ता इति' तस्मात् ॥ ३८ ॥ ततो राजीमती किं चकारेत्याह मूलम्-दङण रहनेमि तं, भग्गुजोअपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ व्याख्या-'भग्गुजोअ'इत्यादि-भमोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy