SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वाविंशमध्ययनम् गा४०-४२ भनोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य कर्तेत्याशयादत्रस्ता। आत्मानं समवारीदाच्छादयधीवरैरिति शेषः ॥ ३९॥ मूलम्-अह सारायवरकन्ना, सुहिआ निअमवए। जाइं कुलं च सीलं च, रक्खमाणी तयं वए॥४०॥ व्याख्या-निअमवएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥४०॥ मूलम्-जइसि रूवेण वेसमणो, ललिएणं नलकूबरो।तहावि तेन इच्छामि, जइसि सक्खं पुरंदरो४१ ___ व्याख्या-'ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जइसित्ति' यद्यसि साक्षात्पुरन्दरः ॥४१॥ अन्यच्चमूलम्-धीरत्थु ते जसो कामी, जो तंजीविअकारणा। वंतं इच्छसिआवेडं, सेअंते परणं भवे! ॥४२॥ व्याख्या--धिगस्तु ते तव यशो महा-कुलसम्भवोद्भवं हे कामिन् !, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलाषिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि-"विज्ञाय वस्तु निन्छ, त्यक्त्वा गृहन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि” इति ॥४२॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy