SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ७२ ॥ १५ १८ २१ २४ मूलम् — अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ४३ - अहं चः पूत भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' भविष्यावस्त चेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरम्बर सेवख ॥ ४३ ॥ मूलम् — जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्ध्रुव हडो, अट्ठिअप्पा भविस्ससि ४४ व्याख्या -- यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः किमित्याह - वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो बढमूलतया यतो यतो वातो चाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुस्त्वमपीति ॥ ४४ ॥ मूलम् - गोवालो भंडवालो वा, जहा तद्दवणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५ व्याख्या -- गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्द्रव्यस्य गवादेरनीश्वरोऽप्रभुः एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभीवादिति सूत्रषोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह द्वाविंशमध्ययनम्(२२) गा ४३-४५ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy