________________
उत्तराध्ययन ॥२८ ॥
एकत्रिंशमध्ययनम्.
तिमतिर्धार्या ॥ १६ ॥ संवेगपरता ॥ १७ ॥ स्वदोषप्रच्छादनार्थ या माया सा प्रणिधिरुच्यते सा त्याज्या ॥१८॥ सुविधिकारिता ॥ १९ ॥ संवरः ॥ २०॥ आत्मदोषोपसंहारः ॥ २१॥ सर्वकामविरक्तत्वभावना ॥ २२ ॥ मूलगुणप्रत्याख्यानम् ॥ २३ ॥ उत्तरगुणप्रत्याख्यानं ॥ २४ ॥ द्रव्यभावविषयो व्युत्सर्गः ॥ २५ ॥ अप्रमत्तता ॥२६॥ क्षणे २ सामाचार्यनुष्ठानम् ॥ २७ ॥ ध्यानसम्भृतता ॥ २८ ॥ मारणान्तिकवेदनोदयेप्यक्षोभता ॥ २९॥ सङ्गानां प्रत्याख्यानम् ॥ ३० ॥ प्रायश्चित्तकारिता ॥ ३१॥ मरणान्ताराधना ॥ ३२ ॥ ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अहंदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताश्चेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ॥ ३॥ एवं तिष्ठति ॥६॥ एवमेव च निषीदति ॥९॥ बहिभूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ १०॥ गुरोः पूर्व गमनागमनमालोचयति ॥ ११॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ॥ १२ ॥ श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ १३ ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चाद्गुरोरालोचयति ॥ १४ ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ॥ १५॥ एवं गुरोः प्रागशनादिनाऽपरान्निमत्रयति ॥ १६ ॥ गुरूननापृच्छय यो यदिच्छति तत्तस्मै प्रचुर २ दत्ते ॥ १७ ॥ मनोज्ञं मनोज्ञं स्वयं भुते ॥ १८ ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ॥ १९ ॥ गुरुं प्रति निष्ठुरं मुहुर्वक्ति ॥ २० ॥ गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः
UTR-3