________________
उत्तराध्ययन ॥ २८८॥
द्वात्रिंशमध्ययनम्. (३२) गा९-१०
मूलम्-रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं।
जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥ ९॥ . व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्तुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकषायादीनां विषयादीनां च जालेन वर्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूवीति सूत्रार्थः ॥ प्रतिज्ञातमाह
मूलम्-रसा पगामं न निसेविअव्बा, पायं रसा दित्तिकरा नराणं ।
दित्तं च कामा समभिदवंति, दुमं जहा सादुफलं व पक्खी ॥ १० ॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं बाढं न निषेवितव्या न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि जातु ग्राह्या इति सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् ज्यादीनां च भवन्ति, दृसंच नरं बहुवचनप्रक्रमप्येकवचनं जातित्वात् कामा विषयाः
॥५४८॥
१ नोपभोक्तव्याः-इति "घ" पुस्तके ।
UTR-3