________________
उत्तराध्ययन ॥३७३॥
पट्त्रिंशमध्ययनम्. गा४७-४८
व्याख्या-इमानि सर्वाण्यपि प्राग्वद्याख्येयानि समुदायार्थस्त्वयमेषां, तथाहि-अत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १००। तथा द्वौ गन्धौ, तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णमीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिलब्धं पटत्रिंशं शतं १३६ । एवं संस्थानपञ्चके वर्णादिभेदविंशत्या लब्धं शतं १००। वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि घशीत्यधिकानि ४८२ ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाहमूलम्-एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्तिं, वुच्छामि अणुपुत्वसो॥४७॥ व्याख्या-स्पष्टम् ॥ ४७ ॥ प्रतिज्ञातमेवाह
मूलम्-संसारत्था य सिद्धा य, दुविहा जीवा विआहिआ।
सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ १ १५ सूत्रादारभ्य १६ सूत्रपर्यन्तमबसेयम् ॥
UTR-3