SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२९॥ * मूलम्-उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगमि चउक्कं, विसोहिज जयं जई ॥१२॥ || चतुर्विश मध्ययनम्. व्याख्या-'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् ‘पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो गा१२-१४ द्मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धायादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणेषणायां शोधयेत् , 'एसणंति' एषणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमाणांगारैधूमकारणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् , विशोधयेत् 'जयंति' यतमानो यतिः। पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२ ॥ आदाननिक्षेपसमितिमाहमूलम्-ओहोवहोवग्गहिरं, भंडगं दुविहं मुणी। गिण्हंतो निक्खिवंतो अ, पउंजिज इमं विहिं॥१३॥ ___ व्याख्या-'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधि च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो विभेदं, मुनिः गृहन्निक्षिपंच प्रयुजीत इमं वक्ष्यमाणं विधिम् ॥ १३ ॥ तमेवाह| मूलम्-चक्खुसा पडिलेहिता, पमजिज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४ व्याख्या-चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy