SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२८॥ चतुर्विशमध्ययनम्. (२४) गा ९-११ प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमनसोस्तदेकारमुक्तं, संयत ईयाँ रीयेतेति सूत्रपञ्चकार्थः ॥८॥ भाषासमितिमाह| मूलम्-कोहे:माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य॥९॥ व्याख्या-क्रोधे माने मायायां लोभे चोपयुक्तता एकाप्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥९॥ मूलम्-एआई अझ ठाणाइं, परिवजित्तु संजये। असावज मिअं काले, भासं भासिज्जपण्णवं ॥१०॥ __व्याख्या-क्रोधाधुपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्त्य संयतः, असापद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे, इति सूत्रस्यार्थः ॥ १० ॥ एषणासमितिमाहमूलम्-गवेसणाए गहणे अ, परिभोगेसणा य ज़ा। आहारोवहिसेजाए, एए तिण्णि विसोहए ॥११॥ | व्याख्या-गवेषणायामन्वेषणायां ग्रहणे स्वीकारे उभयंत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परिभोगैषणा च या, 'आहारोवहिसेज्जाएत्ति' वचनव्यत्ययादाहारोपधिशय्यासु 'एएचि' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११॥ कथं विशोधयेदित्याह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy