SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५१॥ त्रिंशत्तममध्ययनम्. गा १६-१७ ३ पत्ता ४ तहेव किंचूणा ५॥ अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥१॥" अत्राष्टादिभिः संख्याशब्दैरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कवलमानमुक्तम् ॥ १५ ॥ क्षेत्रावमौदर्यमाह मूलम्-गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥ १६ ॥ व्याख्या-ग्रामे नगरे च प्रतीते, राजधानी चराजावस्थावस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहारः राजधानीनिगमं तस्मिन् , आकरे खांद्युत्पत्तिस्थाने, पल्यां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिते, कर्बट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरनिर्जलभूभागभावि, मडम्बं सर्वदिक्षु अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ १६ ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे अ। थलि-सेणा-खंधारे, सत्थे संवट्ट-कोट्टे अ व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन् , UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy