________________
उत्तराध्ययन ॥२९७॥
द्वात्रिंशमध्ययनम्. गा २७-२८
तथा च दुःखस्य सम्पीडं संघातं उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ॥२६॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहेव तद्द्वारा दुःखजनकत्वं च सूत्रषट्केनाह
मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ॥ २७ ॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा.चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतश्च, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी जीवेत्ति' जीवांचराचरान् त्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति वालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः खप्रयोजननिष्ठः क्लिष्टो रागवाधितः ॥ २७ ॥ तथा
मूलम्-रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे।
____ वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पृत्तौं, परिग्रहेण मूर्छात्मकेन
UTR-3