________________
उत्तराध्ययन ॥३७॥
पत्रिंशमध्ययनम्.
गा २२-२६
व्याख्या-संस्थानानि आकारास्तैः परिणताः संस्थानपरिणताः परिमण्डलं मध्यशुषिरं वृत्तं बलयवत् , वृत्तं मध्ये | पूरणं झल्लरीवत् , त्र्यस्रं त्रिकोणं शृङ्गाटकवत् , चतुरस्रं चतुष्कोणं वर्यपट्टादिवत् , आयतं दीर्घ दण्डादिवत् ॥ २१॥
अथैषामेवान्योन्यं संवेधमाह| मूलम्-वण्णओ जे भवे किण्हे, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओवि अ २२ ___ व्याख्या-वर्णतो यः स्कन्धादिर्भवेत्कृष्णो भाज्यः 'से उत्ति' स पुनर्गन्धतः सुरभिर्दुर्गन्धो वा स्यान्न तु नियत
गन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च । अन्यतररसादियोगादिति तत्त्वम् ॥२२॥ | मूलम्-वण्णओ जे भवे नीले, भइए से उ गंधओ । रसओ फासो चेव, भइए संठाणओवि अ
॥ २३ ॥ वण्णओ लोहिए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ॥ २४ ॥ वण्णओ पीअए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ॥ २५॥ वण्णओ सुकिले जे उ, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओवि अ॥ २६ ॥ गंधओ जे भवे सुब्भी, भइए से उ
UTR-3