SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३३॥ त्रयस्त्रिंशमध्ययनम्. विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, चः समु चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्याPI देव बुधो धीमानिति सूत्रार्थः ॥ २५ ॥ इति ब्रवीमीति प्राग्वत् ॥ ३३ ॥ യയായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३॥ हन्छन्डामहन्मान्महन्महान् UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy