________________
उत्तराध्ययन ॥३३३॥
त्रयस्त्रिंशमध्ययनम्.
विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, चः समु
चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्याPI देव बुधो धीमानिति सूत्रार्थः ॥ २५ ॥ इति ब्रवीमीति प्राग्वत् ॥ ३३ ॥
യയായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३॥ हन्छन्डामहन्मान्महन्महान्
UTR-3