SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३२॥ त्रयस्त्रिंश मध्ययनमू. (३३) गा२२-२५ तेत्तीससागरोवम, उक्कोसेण विआहिआ। ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिा २२ उदहिसरिसनामाणं, वीसई कोडिकोडिओ। नामगोत्ताण उक्कोसा, अहमुहुत्ता जहण्णिआ २३ व्याख्या स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाहमूलम्-सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ। सवेसुवि पएसग्गं, सबजीवेसाइच्छिअं ॥२४॥ ___ व्याख्या-सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्तो, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सबजीवेसइच्छिति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह मूलम्-तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ॥ २५ ॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy