________________
उत्तराध्ययन ॥३३२॥
त्रयस्त्रिंश मध्ययनमू. (३३) गा२२-२५
तेत्तीससागरोवम, उक्कोसेण विआहिआ। ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिा २२
उदहिसरिसनामाणं, वीसई कोडिकोडिओ। नामगोत्ताण उक्कोसा, अहमुहुत्ता जहण्णिआ २३ व्याख्या स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाहमूलम्-सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ। सवेसुवि पएसग्गं, सबजीवेसाइच्छिअं ॥२४॥ ___ व्याख्या-सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्तो, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सबजीवेसइच्छिति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह
मूलम्-तम्हा एएसि कम्माणं, अणुभागे विआणिआ ।
एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ॥ २५ ॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय
UTR-3