________________
उत्तराध्ययन ॥१०७॥
त्रयोविंशमध्ययनम्. गा २८-३०
जेण होइ परिभोगो। ता तचिरईए चिअ, अबंभविरइत्ति पण्णाणं ॥१॥" इति तदपेक्षया श्रीपार्थखामिना चतुयामो धर्म उक्तः। पूर्वपश्चिमास्तु नेशा इति श्रीऋषभश्रीवीरखामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सूत्रपंचकार्थः ॥ २७ ॥ ततः केशी आह
मूलम्-साहु गोअम! पण्णा ते, छिपणो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥२८॥ व्याख्या-साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैवमभिधानं. अन्यथा तु न तस्य ज्ञानत्रयान्वितस्पेशसंशयसम्भवः ॥ २८ ॥ मूलम्-अचेलगो अजो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महायसा ॥ २९ ॥
व्याख्या-'महायसचि' महायशसा ॥ २९ ॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते? ॥ ३० ॥
व्याख्या-लिंगे दुविहेत्ति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ ३०॥ ततश्च
UTR-3